Ameya

Monday 30 September 2019

Ekadashmukhi hanuman kavach


Tuesday, 25 June 2019

SOLUTION TO EVERY PROBLEM EKADASHMUKHI HANUMAN KAVACH

SOLUTION TO EVERY PROBLEM EKADASHMUKHI HANUMAN KAVACH


एकादशमुखिहनुमत्कवचम् 

This Ekadashmukh Hanuman Kavacham provides extreme strength & power. Lord Hanuman is the incarnation of Lord Shiva. Lord Hanuman is swift as mind, has a speed equal to the wind God,  has complete control on his senses, the son of wind God, the one who is the chief of vanara army, is the messenger of Rama,  is the repository of incomparable strength. 

Hanuman is the destroyer of forces of demons and liberates  from dangers. This Ekadashmukh Hanuman Kavacham is told by Lord Shiva and is from RudraYamal Tantra. It is believed that one who practices this kavach everday, Lord Hanuman protects him from evrery trouble and all of his enemies are destroyed.

एकादशमुखिहनुमत्कवचम् - इस कवच का पाठ करने मात्र से ही सभी प्रकार के संकटों से मुक्ति प्राप्त होती है | नित्य श्रधा पूर्वक पाठ करने से शत्रुओं का नाश होता है और महालक्ष्मी की अपार कृपा प्राप्त होती है | यह कवच साधकों की हर प्रकार की मनोकामना की पूर्ति करने में सक्षम है | 

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि सावधानावधारय ।
हनुमत्कवचं पुण्यं महापातकनाशनम् ॥ 
एतद्गुह्यतमं लोके शीघ्रं सिद्धिकरं परम् ।
जयो यस्य प्रसादेन लोकत्रयजितो भवेत् ॥ 

ॐ अस्य श्रीएकादशवक्त्र हनुमत्कवचमालामन्त्रस्य
वीररामचन्द्र ऋषिः । अनुष्टुप्छन्दः । श्रीमहावीरहनुमान् रुद्रो देवता ।
ह्रौं बीजं । स्फ्रैं शक्तिः । मोहनार्थं राजमुखी देवतावश्यार्थं
ब्रह्मराक्षसशाकिनीडाकिनी भूतप्रेतादिबाधापरिहारार्थं
श्रीहनुमद्दिव्यकवचाख्य मालामन्त्रजपे विनियोगः ।


ॐ इन्द्रदिग्भागे गजारूढहनुमते ब्रह्मास्त्रशक्तिसहिताय
चौरव्याघ्रपिशाचब्रह्मराक्षसशाकिनीडाकिनी
 वेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा

ॐ अग्निदिग्भागे मेषारुढहनुमते अग्नि-अस्त्रशक्तिसहिताय
 चौरव्याघ्र-पिशाचब्रह्मराक्षस शाकिनीडाकिनी
वेतालसमूहोच्चाटनाय मांरक्ष रक्ष स्वाहा ।

ॐ यमदिग्भागे महिषारूढहनुमते खड्गशक्तिसहिताय
 चौरव्याघ्र-पिशाचब्रह्मराक्षसशाकिनीडाकिनी
वेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ।

ॐ निऋर्तिदिग्भागे नरारूढहनुमते खड्गशक्तिसहिताय
 चौरव्याघ्र-पिशाचब्रह्मराक्षसशाकिनीडाकिनी
वेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ।

ॐ वरुणदिग्भागे मकरारूढहनुमते प्राणशक्तिसहिताय
चौरव्याघ्र पिशाचब्रह्मराक्षसशाकिनीडाकिनी
वेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ।

ॐ वायुदिग्भागे मृगारूढहनुमते अङ्कुशशक्तिसहिताय
चौरव्याघ्रपिशाचब्रह्मराक्षसशाकिनीडाकिनी
वेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ।

ॐ कुबेरदिग्भागे अश्वारूढहनुमते गदाशक्तिसहिताय
चौरव्याघ्र पिशाचब्रह्मराक्षसशाकिनीडाकिनी
वेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ।

ॐ ईशानदिग्भागे राक्षसारूढहनुमते पर्वतशक्तिसहिताय
चौरव्याघ्र पिशाचब्रह्मराक्षसशाकिनीडाकिनी
वेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ।

ॐ अन्तरिक्षदिग्भागे वर्तुलहनुमते मुदगरशक्तिसहिताय
चौरव्याघ्र पिशाचब्रह्मराक्षसशाकिनीडाकिनी
वेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ।

ॐ भूमिदिग्भागे वृश्चिकारूढहनुमते वज्रशक्तिसहिताय
चौरव्याघ्र पिशाचब्रह्मराक्षसशाकिनीडाकिनी
वेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ।

ॐ वज्रमण्डले हंसारूढहनुमते वज्रशक्तिसहिताय 
चौरव्याघ्र-पिशाचब्रह्मराक्षसशाकिनीडाकिनी
वेतालसमूहोच्चाटनाय मां रक्ष रक्ष स्वाहा ।


इत्येतत्कवचं दिव्यं शिवेन परिकीर्तितम् ।
यः पठेत्प्रयतो भूत्वा सर्वान्कामानवाप्नुयात् ॥

द्विकालमेककालं वा त्रिवारं यः पठेन्नरः ।
रोगान् पुनः क्षणात् जित्वा स पुमान् लभते श्रियम् ॥

मध्याह्ने च जले स्थित्वा चतुर्वारं पठेद्यदि ।
क्षयापस्मारकुष्ठादितापत्रयनिवारणम् ॥

यः पठेत्कवचं दिव्यं हनुमद्ध्यानतत्परः ।
त्रिःसकृद्वा यथाज्ञानं सोऽपि पुण्यवतां वरः ॥

देवमभ्यर्च्य विधिवत्पुरश्चर्यां समारभेत् ।
एकादशशतं जाप्यं दशांशहवनादिकम् ॥

यः करोति नरो भक्त्या कवचस्य समादरम् ।
ततः सिद्धिर्भवेत्तस्य परिचर्याविधानतः ॥

गद्यपद्यमया वाणी तस्य वक्त्रे प्रजायते ।
ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः ॥

॥ इति रुद्रयामले उमा महेश्वर संवादे  एकादशमुखिहनुमत्कवचम् सम्पूर्णम् ॥

No comments:

Post a Comment



No comments: